Original

शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा ।न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते ॥ ६३ ॥

Segmented

शक्ता हि असि महीम् कृत्स्नाम् वोढुम् धारयितुम् तथा न हि ते किंचिद् अ प्राप्तव्यम् मद्-रेतः-धारणात् ऋते

Analysis

Word Lemma Parse
शक्ता शक् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वोढुम् वह् pos=vi
धारयितुम् धारय् pos=vi
तथा तथा pos=i
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
रेतः रेतस् pos=n,comp=y
धारणात् धारण pos=n,g=n,c=5,n=s
ऋते ऋते pos=i