Original

यदत्र गुणसंपन्नमितरं वा हुताशन ।त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥ ६१ ॥

Segmented

यद् अत्र गुण-सम्पन्नम् इतरम् वा हुताशन त्वे एव तद् अहम् मन्ये धर्म-अधर्मौ च केवलौ

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
इतरम् इतर pos=n,g=n,c=1,n=s
वा वा pos=i
हुताशन हुताशन pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
pos=i
केवलौ केवल pos=a,g=m,c=2,n=d