Original

न चेतसोऽस्ति संस्पर्शो मम देव विभावसो ।आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते ॥ ६० ॥

Segmented

न चेतसो ऽस्ति संस्पर्शो मम देव विभावसो आपद्-अर्थे हि संबन्धः सु सूक्ष्मः ऽपि महा-द्युति

Analysis

Word Lemma Parse
pos=i
चेतसो चेतस् pos=n,g=n,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
संस्पर्शो संस्पर्श pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
विभावसो विभावसु pos=n,g=m,c=8,n=s
आपद् आपद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
सु सु pos=i
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s