Original

स हि नैव स्म देवानां नासुराणां न रक्षसाम् ।वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ ६ ॥

Segmented

स हि न एव स्म देवानाम् न असुराणाम् न रक्षसाम् वध्यः स्याम् इति जग्राह वरम् त्वत्तः पितामह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
एव एव pos=i
स्म स्म pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
pos=i
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
पितामह पितामह pos=n,g=m,c=8,n=s