Original

धारणे नास्य शक्ताहं गर्भस्य तपतां वर ।उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन ॥ ५९ ॥

Segmented

धारणे न अस्य शकिता अहम् गर्भस्य तपताम् वर उत्स्रक्ष्ये ऽहम् इमम् दुःखात् न तु कामात् कथंचन

Analysis

Word Lemma Parse
धारणे धारण pos=n,g=n,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शकिता शक् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
उत्स्रक्ष्ये उत्सृज् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
pos=i
तु तु pos=i
कामात् काम pos=n,g=m,c=5,n=s
कथंचन कथंचन pos=i