Original

विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् ।विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥ ५८ ॥

Segmented

विमूढा अस्मि कृता अनेन तथा अस्वास्थ्यम् कृतम् परम् विह्वला च अस्मि भगवन् तेजः नष्टम् च मे ऽनघ

Analysis

Word Lemma Parse
विमूढा विमुह् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
कृता कृ pos=va,g=f,c=1,n=s,f=part
अनेन इदम् pos=n,g=n,c=3,n=s
तथा तथा pos=i
अस्वास्थ्यम् अस्वास्थ्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
विह्वला विह्वल pos=a,g=f,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s