Original

सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी ।उवाच वचनं विप्र तदा गर्भबलोद्धता ।न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥ ५७ ॥

Segmented

सा तु तेजः-परीत-अङ्गी कम्पमाना च जाह्नवी उवाच वचनम् विप्र तदा गर्भ-बल-उद्धता न ते शकिता अस्मि भगवन् तेजसः ऽस्य विधारणे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तेजः तेजस् pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
कम्पमाना कम्प् pos=va,g=f,c=1,n=s,f=part
pos=i
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
तदा तदा pos=i
गर्भ गर्भ pos=n,comp=y
बल बल pos=n,comp=y
उद्धता उद्धन् pos=va,g=f,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शकिता शक् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
विधारणे विधारण pos=n,g=n,c=7,n=s