Original

आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते ।गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ॥ ५५ ॥

Segmented

आहिते ज्वलना अथ गर्भे तेजः-समन्विते गङ्गायाम् असुरः कश्चिद् भैरवम् नादम् उत्सृजत्

Analysis

Word Lemma Parse
आहिते आधा pos=va,g=m,c=7,n=s,f=part
ज्वलना ज्वलन pos=n,g=m,c=3,n=s
अथ अथ pos=i
गर्भे गर्भ pos=n,g=m,c=7,n=s
तेजः तेजस् pos=n,comp=y
समन्विते समन्वित pos=a,g=m,c=7,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
असुरः असुर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
उत्सृजत् उत्सृज् pos=v,p=3,n=s,l=lan