Original

तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना ।संतापमगमत्तीव्रं सा सोढुं न शशाक ह ॥ ५४ ॥

Segmented

तेजसा तस्य गर्भस्य गङ्गा विह्वल-चेतना संतापम् अगमत् तीव्रम् सा सोढुम् न शशाक ह

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
विह्वल विह्वल pos=a,comp=y
चेतना चेतना pos=n,g=f,c=1,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सोढुम् सह् pos=vi
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
pos=i