Original

तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा ।ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ ५३ ॥

Segmented

तया च अपि अभवत् मिश्रः गर्भः च अस्य भवत् तदा ववृधे स तदा गर्भः कक्षे कृष्णगतिः यथा

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मिश्रः मिश्र pos=a,g=m,c=1,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
गर्भः गर्भ pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
कृष्णगतिः कृष्णगति pos=n,g=m,c=1,n=s
यथा यथा pos=i