Original

इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् ।जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ ५२ ॥

Segmented

इति उक्तवान् स तथा इति उक्त्वा भगवान् हव्य-कव्य-भुज् जगाम अथ दुराधर्षो गङ्गाम् भागीरथीम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i