Original

शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ॥ ५१ ॥

Segmented

शप्तानाम् नो महादेव्या न अन्यत् अस्ति परायणम् अन्यत्र भवतो वीर्यम् तस्मात् त्रायस्व नः ततस्

Analysis

Word Lemma Parse
शप्तानाम् शप् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
महादेव्या महादेवी pos=n,g=f,c=3,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परायणम् परायण pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
ततस् ततस् pos=i