Original

अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो ।यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ ५० ॥

Segmented

अपत्यम् तेजसा युक्तम् प्रवीरम् जनय प्रभो यद् भयम् नो ऽसुरात् तस्मात् नाशयेत् हव्यवाहन

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
प्रवीरम् प्रवीर pos=a,g=n,c=2,n=s
जनय जनय् pos=v,p=2,n=s,l=lot
प्रभो प्रभु pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=4,n=p
ऽसुरात् असुर pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
नाशयेत् नाशय् pos=v,p=3,n=s,l=vidhilin
हव्यवाहन हव्यवाहन pos=n,g=m,c=8,n=s