Original

देवा ऊचुः ।वरदानाद्भगवतो दैतेयो बलगर्वितः ।देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥ ५ ॥

Segmented

देवा ऊचुः वर-दानात् भगवतो दैतेयो बल-गर्वितः देवैः न शक्यते हन्तुम् स कथम् प्रशमम् व्रजेत्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
भगवतो भगवन्त् pos=n,g=m,c=6,n=s
दैतेयो दैतेय pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
गर्वितः गर्वित pos=a,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
हन्तुम् हन् pos=vi
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin