Original

देवा ऊचुः ।असुरस्तारको नाम ब्रह्मणो वरदर्पितः ।अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥ ४८ ॥

Segmented

देवा ऊचुः असुरः तारकः नाम ब्रह्मणो वर-दर्पितः अस्मान् प्रबाधते वीर्याद् वधः तस्य विधीयताम्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
असुरः असुर pos=n,g=m,c=1,n=s
तारकः तारक pos=n,g=m,c=1,n=s
नाम नाम pos=i
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वर वर pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
वीर्याद् वीर्य pos=n,g=n,c=5,n=s
वधः वध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot