Original

अग्निरुवाच ।ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः ।भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥ ४७ ॥

Segmented

अग्निः उवाच ब्रूत यद् भवताम् कार्यम् सर्वम् कर्तास्मि तत् सुराः भवताम् हि नियोज्यो ऽहम् मा वो अत्र अस्तु विचारणा

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
यद् यद् pos=n,g=n,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
सुराः सुर pos=n,g=m,c=8,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
हि हि pos=i
नियोज्यो नियोजय् pos=va,g=m,c=1,n=s,f=krtya
ऽहम् मद् pos=n,g=,c=1,n=s
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
अत्र अत्र pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
विचारणा विचारणा pos=n,g=f,c=1,n=s