Original

तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः ।त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ।कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ ४६ ॥

Segmented

तम् ऊचुः विबुधाः सर्वे ते च एव परम-ऋषयः त्वाम् नियोक्ष्यामहे कार्ये तद् भवान् कर्तुम् अर्हति कृते च तस्मिन् भविता ते अपि सु महान् गुणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
विबुधाः विबुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
नियोक्ष्यामहे नियुज् pos=v,p=1,n=p,l=lrt
कार्ये कार्य pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
कृते कृ pos=va,g=n,c=7,n=s,f=part
pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s