Original

ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा ।किमागमनमित्येवं तानपृच्छत पावकः ॥ ४५ ॥

Segmented

ततो ऽग्निः देवता दृष्ट्वा बभूव व्यथितः तदा किम् आगमनम् इति एवम् तान् अपृच्छत पावकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
देवता देवता pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
किम् pos=n,g=n,c=1,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
पावकः पावक pos=n,g=m,c=1,n=s