Original

आपो रसातले यास्तु संसृष्टाश्चित्रभानुना ।ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ।पावकेनाधिशयता संतप्तास्तस्य तेजसा ॥ ४४ ॥

Segmented

आपो रसातले याः तु संसृष्टाः चित्रभानुना ताः पर्वत-प्रस्रवणैः ऊष्माम् मुञ्चन्ति भार्गव पावकेन अधिशी संतप्ताः तस्य तेजसा

Analysis

Word Lemma Parse
आपो अप् pos=n,g=n,c=1,n=p
रसातले रसातल pos=n,g=n,c=7,n=s
याः यद् pos=n,g=f,c=1,n=p
तु तु pos=i
संसृष्टाः संसृज् pos=va,g=f,c=1,n=p,f=part
चित्रभानुना चित्रभानु pos=n,g=m,c=3,n=s
ताः तद् pos=n,g=f,c=1,n=p
पर्वत पर्वत pos=n,comp=y
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
ऊष्माम् ऊष्मा pos=n,g=f,c=2,n=s
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s
पावकेन पावक pos=n,g=m,c=3,n=s
अधिशी अधिशी pos=va,g=m,c=3,n=s,f=part
संतप्ताः संतप् pos=va,g=f,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s