Original

आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति ।बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ ४१ ॥

Segmented

आवृत्त-जिह्वस्य सतो वाक्यम् कान्तम् भविष्यति बालस्य इव प्रवृद्धस्य कलम् अव्यक्तम् अद्भुतम्

Analysis

Word Lemma Parse
आवृत्त आवृत् pos=va,comp=y,f=part
जिह्वस्य जिह्वा pos=n,g=m,c=6,n=s
सतो अस् pos=va,g=m,c=6,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
कान्तम् कान्त pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
बालस्य बाल pos=n,g=m,c=6,n=s
इव इव pos=i
प्रवृद्धस्य प्रवृध् pos=va,g=m,c=6,n=s,f=part
कलम् कल pos=a,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s