Original

दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः ।भविता न त्वमत्यन्तं शकुने नष्टवागिति ॥ ४० ॥

Segmented

दृष्ट्वा तु ज्वलनम् देवाः शुकम् ऊचुः दया-अन्विताः भविता न त्वम् अत्यन्तम् शकुने नष्ट-वाच् इति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
शुकम् शुक pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
दया दया pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
शकुने शकुनि pos=n,g=m,c=8,n=s
नष्ट नश् pos=va,comp=y,f=part
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i