Original

वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः ।विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ ४ ॥

Segmented

वेदा धर्माः च न उत्सादम् गच्छेयुः सुर-सत्तमाः विहितम् पूर्वम् एव अत्र मया वै व्येतु वो ज्वरः

Analysis

Word Lemma Parse
वेदा वेद pos=n,g=m,c=1,n=p
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
pos=i
उत्सादम् उत्साद pos=n,g=m,c=2,n=s
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अत्र अत्र pos=i
मया मद् pos=n,g=,c=3,n=s
वै वै pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=6,n=p
ज्वरः ज्वर pos=n,g=m,c=1,n=s