Original

शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि ।जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥ ३९ ॥

Segmented

शशाप शुकम् अग्निः तु वाच्-विहीनः भविष्यसि जिह्वाम् च आवर्तयामास तस्य अपि हुतभुक् तदा

Analysis

Word Lemma Parse
शशाप शप् pos=v,p=3,n=s,l=lit
शुकम् शुक pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तु तु pos=i
वाच् वाच् pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
pos=i
आवर्तयामास आवर्तय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
तदा तदा pos=i