Original

अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा ।शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ ३८ ॥

Segmented

अश्वत्थात् निःसृतः च अग्निः शमीगर्भ-गतः तदा शुकेन ख्यापितो विप्र तम् देवाः समुपाद्रवन्

Analysis

Word Lemma Parse
अश्वत्थात् अश्वत्थ pos=n,g=m,c=5,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
शमीगर्भ शमीगर्भ pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शुकेन शुक pos=n,g=m,c=3,n=s
ख्यापितो ख्यापय् pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan