Original

देवा ऊचुः ।प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ ।वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ।इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥ ३७ ॥

Segmented

देवा ऊचुः प्रतीपया जिह्वया अपि सर्व-आहारान् करिष्यथ वाचम् च उच्चारयिष्यध्वम् उच्चैः अ व्यञ्जित-अक्षरम् इति उक्त्वा पुनः एव अग्निम् अनुसस्रुः दिवौकसः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रतीपया प्रतीप pos=a,g=f,c=3,n=s
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
आहारान् आहार pos=n,g=m,c=2,n=p
करिष्यथ कृ pos=v,p=2,n=p,l=lrt
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
उच्चारयिष्यध्वम् उच्चारय् pos=v,p=2,n=p,l=lrn
उच्चैः उच्चैस् pos=i
pos=i
व्यञ्जित व्यञ्जय् pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अनुसस्रुः अनुसृ pos=v,p=3,n=p,l=lit
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p