Original

अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो ।देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥ ३६ ॥

Segmented

अनुग्रहम् तु नागानाम् यम् चक्रुः शृणु तम् प्रभो देवा भृगु-कुल-श्रेष्ठ प्रीताः सत्य-पराक्रमाः

Analysis

Word Lemma Parse
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
तु तु pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
देवा देव pos=n,g=m,c=1,n=p
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p