Original

इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः ।प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ ३५ ॥

Segmented

इति उक्त्वा निःसृतो ऽश्वत्थाद् अग्निः वारण-सूचितः प्रविवेश शमीगर्भम् अथ वह्निः सुषुप्सया

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
ऽश्वत्थाद् अश्वत्थ pos=n,g=m,c=5,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
सूचितः सूचय् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
शमीगर्भम् शमीगर्भ pos=n,g=m,c=2,n=s
अथ अथ pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
सुषुप्सया सुषुप्सा pos=n,g=f,c=3,n=s