Original

शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः ।प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥ ३४ ॥

Segmented

शशाप ज्वलनः सर्वान् द्विरदान् क्रोध-मूर्छितः प्रतीपा भवताम् जिह्वा भवित्री इति भृगु-उद्वह

Analysis

Word Lemma Parse
शशाप शप् pos=v,p=3,n=s,l=lit
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
प्रतीपा प्रतीप pos=a,g=f,c=1,n=s
भवताम् भू pos=v,p=3,n=s,l=lot
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
इति इति pos=i
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s