Original

अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ।अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥ ३३ ॥

Segmented

अथ तान् द्विरदः कश्चित् सुरेन्द्र-द्विरद-उपमः अश्वत्थ-स्थः ऽग्निः इति एवम् प्राह देवान् भृगु-उद्वह

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्विरदः द्विरद pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सुरेन्द्र सुरेन्द्र pos=n,comp=y
द्विरद द्विरद pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
अश्वत्थ अश्वत्थ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s