Original

इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ।परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ॥ ३२ ॥

Segmented

इति उक्त्वा तान् ततस् देवाः पुनः एव महीम् इमाम् परीयुः ज्वलनस्य अर्थे न च अविन्दन् हुताशनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
एव एव pos=i
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
परीयुः परी pos=v,p=3,n=p,l=vidhilin
ज्वलनस्य ज्वलन pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
pos=i
अविन्दन् विद् pos=v,p=3,n=p,l=lan
हुताशनम् हुताशन pos=n,g=m,c=2,n=s