Original

बिलवासगतांश्चैव निरादानानचेतसः ।गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति ।तमोगतायामपि च निशायां विचरिष्यथ ॥ ३१ ॥

Segmented

बिल-वास-गतान् च एव निरादानान् अचेतसः गतासून् अपि वः शुष्कान् भूमिः संधारयिष्यति तमः-गतायाम् अपि च निशायाम् विचरिष्यथ

Analysis

Word Lemma Parse
बिल बिल pos=n,comp=y
वास वास pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
निरादानान् निरादान pos=a,g=m,c=2,n=p
अचेतसः अचेतस् pos=a,g=m,c=2,n=p
गतासून् गतासु pos=a,g=m,c=2,n=p
अपि अपि pos=i
वः त्वद् pos=n,g=,c=2,n=p
शुष्कान् शुष्क pos=a,g=m,c=2,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
संधारयिष्यति संधारय् pos=v,p=3,n=s,l=lrt
तमः तमस् pos=n,comp=y
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
अपि अपि pos=i
pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s
विचरिष्यथ विचर् pos=v,p=2,n=p,l=lrt