Original

देवा ऊचुः ।अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः ।सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥ ३० ॥

Segmented

देवा ऊचुः अग्नि-शापात् अ जिह्वाः अपि रस-ज्ञान-बहिष्कृताः सरस्वतीम् बहुविधाम् यूयम् उच्चारयिष्यथ

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अग्नि अग्नि pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p
अपि अपि pos=i
रस रस pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
बहिष्कृताः बहिष्कृ pos=va,g=m,c=1,n=p,f=part
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
उच्चारयिष्यथ उच्चारय् pos=v,p=2,n=p,l=lrt