Original

देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह ।यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ २९ ॥

Segmented

देवाः तु अनुग्रहम् चक्रुः मण्डूकानाम् भृगु-उद्वह यत् तत् शृणु महा-बाहो गदतो मम सर्वशः

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
मण्डूकानाम् मण्डूक pos=n,g=m,c=6,n=p
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i