Original

तं स संयुज्य शापेन मण्डूकं पावको ययौ ।अन्यत्र वासाय विभुर्न च देवानदर्शयत् ॥ २८ ॥

Segmented

तम् स संयुज्य शापेन मण्डूकम् पावको ययौ अन्यत्र वासाय विभुः न च देवान् अदर्शयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
संयुज्य संयुज् pos=vi
शापेन शाप pos=n,g=m,c=3,n=s
मण्डूकम् मण्डूक pos=n,g=m,c=2,n=s
पावको पावक pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
अन्यत्र अन्यत्र pos=i
वासाय वास pos=n,g=m,c=4,n=s
विभुः विभु pos=a,g=m,c=1,n=s
pos=i
pos=i
देवान् देव pos=n,g=m,c=2,n=p
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan