Original

हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् ।शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ २७ ॥

Segmented

हुताशनः तु बुबुधे मण्डूकस्य अथ पैशुनम् शशाप स तम् आसाद्य न रसान् वेत्स्यसि इति वै

Analysis

Word Lemma Parse
हुताशनः हुताशन pos=n,g=m,c=1,n=s
तु तु pos=i
बुबुधे बुध् pos=v,p=3,n=s,l=lit
मण्डूकस्य मण्डूक pos=n,g=m,c=6,n=s
अथ अथ pos=i
पैशुनम् पैशुन pos=n,g=n,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
रसान् रस pos=n,g=m,c=2,n=p
वेत्स्यसि विद् pos=v,p=2,n=s,l=lrt
इति इति pos=i
वै वै pos=i