Original

तस्य दर्शनमिष्टं वो यदि देवा विभावसोः ।तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ॥ २५ ॥

Segmented

तस्य दर्शनम् इष्टम् वो यदि देवा विभावसोः तत्र एनम् अभिगच्छध्वम् कार्यम् वो यदि वह्निना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
यदि यदि pos=i
देवा देव pos=n,g=m,c=8,n=p
विभावसोः विभावसु pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिगच्छध्वम् अभिगम् pos=v,p=2,n=p,l=lot
कार्यम् कार्य pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
यदि यदि pos=i
वह्निना वह्नि pos=n,g=m,c=3,n=s