Original

रसातलतले देवा वसत्यग्निरिति प्रभो ।संतापादिह संप्राप्तः पावकप्रभवादहम् ॥ २३ ॥

Segmented

रसातल-तले देवा वसति अग्निः इति प्रभो संतापाद् इह सम्प्राप्तः पावक-प्रभवात् अहम्

Analysis

Word Lemma Parse
रसातल रसातल pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
देवा देव pos=n,g=m,c=8,n=p
वसति वस् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
संतापाद् संताप pos=n,g=m,c=5,n=s
इह इह pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
पावक पावक pos=n,comp=y
प्रभवात् प्रभव pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s