Original

परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः ।लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ।नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ॥ २१ ॥

Segmented

परेण तपसा युक्ताः श्रीमन्तो लोक-विश्रुताः लोकान् अन्वचरन् सिद्धाः सर्व एव भृगु-उद्वह नष्टम् आत्मनि संलीनम् न अधिजग्मुः हुताशनम्

Analysis

Word Lemma Parse
परेण पर pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
श्रीमन्तो श्रीमत् pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अन्वचरन् अनुचर् pos=v,p=3,n=p,l=lan
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संलीनम् संली pos=va,g=m,c=2,n=s,f=part
pos=i
अधिजग्मुः अधिगम् pos=v,p=3,n=p,l=lit
हुताशनम् हुताशन pos=n,g=m,c=2,n=s