Original

तस्माद्भयं समुत्पन्नमस्माकं वै पितामह ।परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ २ ॥

Segmented

तस्माद् भयम् समुत्पन्नम् अस्माकम् वै पितामह परित्रायस्व नो देव न हि अन्या गतिः अस्ति नः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
वै वै pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
परित्रायस्व परित्रा pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
देव देव pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p