Original

एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः ।जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् ॥ १९ ॥

Segmented

एतद् वाक्यम् उपश्रुत्य ततो देवा महात्मनः जग्मुः संसिद्ध-संकल्पाः पर्येषन्तो विभावसुम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उपश्रुत्य उपश्रु pos=vi
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
संसिद्ध संसिध् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
पर्येषन्तो परीष् pos=va,g=m,c=1,n=p,f=part
विभावसुम् विभावसु pos=n,g=m,c=2,n=s