Original

अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः ।स वो मनोगतं कामं देवः संपादयिष्यति ॥ १८ ॥

Segmented

अन्विष्यताम् स तु क्षिप्रम् तेजः-राशिः हुताशनः स वो मनः-गतम् कामम् देवः संपादयिष्यति

Analysis

Word Lemma Parse
अन्विष्यताम् अन्विष् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
तेजः तेजस् pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
संपादयिष्यति सम्पादय् pos=v,p=3,n=s,l=lrt