Original

जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः ।हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ १७ ॥

Segmented

जगत्पतिः अनिर्देश्यः सर्व-गः सर्व-भावनः हृद्-शयः सर्व-भूतानाम् ज्येष्ठो रुद्राद् अपि प्रभुः

Analysis

Word Lemma Parse
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s
अनिर्देश्यः अनिर्देश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भावनः भावना pos=n,g=m,c=1,n=s
हृद् हृद् pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
रुद्राद् रुद्र pos=n,g=m,c=5,n=s
अपि अपि pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s