Original

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ॥ १५ ॥

Segmented

न हि तेजस्विनाम् शापाः तेजःसु प्रभवन्ति वै बलानि अति बलम् प्राप्य न बलानि भवन्ति वै

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तेजस्विनाम् तेजस्विन् pos=a,g=m,c=6,n=p
शापाः शाप pos=n,g=m,c=1,n=p
तेजःसु तेजस् pos=n,g=n,c=7,n=p
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
वै वै pos=i
बलानि बल pos=n,g=n,c=2,n=p
अति अति pos=i
बलम् बल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
बलानि बल pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
वै वै pos=i