Original

स तु नावाप तं शापं नष्टः स हुतभुक्तदा ।तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥ १३ ॥

Segmented

स तु न अवाप तम् शापम् नष्टः स हुतभुक् तदा तस्माद् वो भय-हृत् देवाः समुत्पत्स्यति पावकिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
अवाप अवाप् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
नष्टः नश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तस्माद् तस्मात् pos=i
वो त्वद् pos=n,g=,c=6,n=p
भय भय pos=n,comp=y
हृत् हृत् pos=a,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=8,n=p
समुत्पत्स्यति समुत्पद् pos=v,p=3,n=s,l=lrt
पावकिः पावकि pos=n,g=m,c=1,n=s