Original

तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् ।वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥ १२ ॥

Segmented

तत् तेजः-अग्निः महद् भूतम् द्वितीयम् इव पावकम् वध-अर्थम् देव-शत्रूणाम् गङ्गायाम् जनयिष्यति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt