Original

सनातनो हि संकल्पः काम इत्यभिधीयते ।रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥ ११ ॥

Segmented

सनातनो हि संकल्पः काम इति अभिधीयते रुद्रस्य तेजः प्रस्कन्नम् अग्नौ निपतितम् च तत्

Analysis

Word Lemma Parse
सनातनो सनातन pos=a,g=m,c=1,n=s
हि हि pos=i
संकल्पः संकल्प pos=n,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
प्रस्कन्नम् प्रस्कन्द् pos=va,g=n,c=1,n=s,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s