Original

अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति ।यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥ १० ॥

Segmented

अस्त्रेण अमोघ-पातेन शक्त्या तम् घातयिष्यति यतो वो भयम् उत्पन्नम् ये च अन्ये सुर-शत्रवः

Analysis

Word Lemma Parse
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
अमोघ अमोघ pos=a,comp=y
पातेन पात pos=n,g=n,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
घातयिष्यति घातय् pos=v,p=3,n=s,l=lrt
यतो यतस् pos=i
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p