Original

देवा ऊचुः ।असुरस्तारको नाम त्वया दत्तवरः प्रभो ।सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ १ ॥

Segmented

देवा ऊचुः असुरः तारकः नाम त्वया दत्त-वरः प्रभो सुरान् ऋषीन् च क्लिश्नाति वधः तस्य विधीयताम्

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
असुरः असुर pos=n,g=m,c=1,n=s
तारकः तारक pos=n,g=m,c=1,n=s
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
क्लिश्नाति क्लिश् pos=v,p=3,n=s,l=lat
वधः वध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot