Original

नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः ।किं मया कृतमित्युक्त्वा निपपात महीतले ॥ ८ ॥

Segmented

नाचिकेतम् पिता दृष्ट्वा पतितम् दुःख-मूर्छितः किम् मया कृतम् इति उक्त्वा निपपात मही-तले

Analysis

Word Lemma Parse
नाचिकेतम् नाचिकेत pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दुःख दुःख pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उक्त्वा वच् pos=vi
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s