Original

तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः ।प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥ ७ ॥

Segmented

तथा स पित्रा अभिहतः वाच्-वज्रेण कृत-अञ्जलिः प्रसीद इति ब्रुवन्न् एव गत-सत्त्वः ऽपतद् भुवि

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
वज्रेण वज्र pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इति इति pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
ऽपतद् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s